Declension table of ?daliṣyat

Deva

MasculineSingularDualPlural
Nominativedaliṣyan daliṣyantau daliṣyantaḥ
Vocativedaliṣyan daliṣyantau daliṣyantaḥ
Accusativedaliṣyantam daliṣyantau daliṣyataḥ
Instrumentaldaliṣyatā daliṣyadbhyām daliṣyadbhiḥ
Dativedaliṣyate daliṣyadbhyām daliṣyadbhyaḥ
Ablativedaliṣyataḥ daliṣyadbhyām daliṣyadbhyaḥ
Genitivedaliṣyataḥ daliṣyatoḥ daliṣyatām
Locativedaliṣyati daliṣyatoḥ daliṣyatsu

Compound daliṣyat -

Adverb -daliṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria