Declension table of ?daliṣyantī

Deva

FeminineSingularDualPlural
Nominativedaliṣyantī daliṣyantyau daliṣyantyaḥ
Vocativedaliṣyanti daliṣyantyau daliṣyantyaḥ
Accusativedaliṣyantīm daliṣyantyau daliṣyantīḥ
Instrumentaldaliṣyantyā daliṣyantībhyām daliṣyantībhiḥ
Dativedaliṣyantyai daliṣyantībhyām daliṣyantībhyaḥ
Ablativedaliṣyantyāḥ daliṣyantībhyām daliṣyantībhyaḥ
Genitivedaliṣyantyāḥ daliṣyantyoḥ daliṣyantīnām
Locativedaliṣyantyām daliṣyantyoḥ daliṣyantīṣu

Compound daliṣyanti - daliṣyantī -

Adverb -daliṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria