Declension table of ?dalat

Deva

MasculineSingularDualPlural
Nominativedalan dalantau dalantaḥ
Vocativedalan dalantau dalantaḥ
Accusativedalantam dalantau dalataḥ
Instrumentaldalatā daladbhyām daladbhiḥ
Dativedalate daladbhyām daladbhyaḥ
Ablativedalataḥ daladbhyām daladbhyaḥ
Genitivedalataḥ dalatoḥ dalatām
Locativedalati dalatoḥ dalatsu

Compound dalat -

Adverb -dalantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria