सुबन्तावली ?दलपति

Roma

पुमान्एकद्विबहु
प्रथमादलपतिः दलपती दलपतयः
सम्बोधनम्दलपते दलपती दलपतयः
द्वितीयादलपतिम् दलपती दलपतीन्
तृतीयादलपतिना दलपतिभ्याम् दलपतिभिः
चतुर्थीदलपतये दलपतिभ्याम् दलपतिभ्यः
पञ्चमीदलपतेः दलपतिभ्याम् दलपतिभ्यः
षष्ठीदलपतेः दलपत्योः दलपतीनाम्
सप्तमीदलपतौ दलपत्योः दलपतिषु

समास दलपति

अव्यय ॰दलपति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria