सुबन्तावली ?दलज

Roma

पुमान्एकद्विबहु
प्रथमादलजः दलजौ दलजाः
सम्बोधनम्दलज दलजौ दलजाः
द्वितीयादलजम् दलजौ दलजान्
तृतीयादलजेन दलजाभ्याम् दलजैः दलजेभिः
चतुर्थीदलजाय दलजाभ्याम् दलजेभ्यः
पञ्चमीदलजात् दलजाभ्याम् दलजेभ्यः
षष्ठीदलजस्य दलजयोः दलजानाम्
सप्तमीदलजे दलजयोः दलजेषु

समास दलज

अव्यय ॰दलजम् ॰दलजात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria