Declension table of ?dakṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativedakṣyamāṇā dakṣyamāṇe dakṣyamāṇāḥ
Vocativedakṣyamāṇe dakṣyamāṇe dakṣyamāṇāḥ
Accusativedakṣyamāṇām dakṣyamāṇe dakṣyamāṇāḥ
Instrumentaldakṣyamāṇayā dakṣyamāṇābhyām dakṣyamāṇābhiḥ
Dativedakṣyamāṇāyai dakṣyamāṇābhyām dakṣyamāṇābhyaḥ
Ablativedakṣyamāṇāyāḥ dakṣyamāṇābhyām dakṣyamāṇābhyaḥ
Genitivedakṣyamāṇāyāḥ dakṣyamāṇayoḥ dakṣyamāṇānām
Locativedakṣyamāṇāyām dakṣyamāṇayoḥ dakṣyamāṇāsu

Adverb -dakṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria