Declension table of ?dakṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativedakṣyamāṇam dakṣyamāṇe dakṣyamāṇāni
Vocativedakṣyamāṇa dakṣyamāṇe dakṣyamāṇāni
Accusativedakṣyamāṇam dakṣyamāṇe dakṣyamāṇāni
Instrumentaldakṣyamāṇena dakṣyamāṇābhyām dakṣyamāṇaiḥ
Dativedakṣyamāṇāya dakṣyamāṇābhyām dakṣyamāṇebhyaḥ
Ablativedakṣyamāṇāt dakṣyamāṇābhyām dakṣyamāṇebhyaḥ
Genitivedakṣyamāṇasya dakṣyamāṇayoḥ dakṣyamāṇānām
Locativedakṣyamāṇe dakṣyamāṇayoḥ dakṣyamāṇeṣu

Compound dakṣyamāṇa -

Adverb -dakṣyamāṇam -dakṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria