Declension table of ?dakṣya

Deva

MasculineSingularDualPlural
Nominativedakṣyaḥ dakṣyau dakṣyāḥ
Vocativedakṣya dakṣyau dakṣyāḥ
Accusativedakṣyam dakṣyau dakṣyān
Instrumentaldakṣyeṇa dakṣyābhyām dakṣyaiḥ dakṣyebhiḥ
Dativedakṣyāya dakṣyābhyām dakṣyebhyaḥ
Ablativedakṣyāt dakṣyābhyām dakṣyebhyaḥ
Genitivedakṣyasya dakṣyayoḥ dakṣyāṇām
Locativedakṣye dakṣyayoḥ dakṣyeṣu

Compound dakṣya -

Adverb -dakṣyam -dakṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria