Declension table of ?dakṣitavya

Deva

NeuterSingularDualPlural
Nominativedakṣitavyam dakṣitavye dakṣitavyāni
Vocativedakṣitavya dakṣitavye dakṣitavyāni
Accusativedakṣitavyam dakṣitavye dakṣitavyāni
Instrumentaldakṣitavyena dakṣitavyābhyām dakṣitavyaiḥ
Dativedakṣitavyāya dakṣitavyābhyām dakṣitavyebhyaḥ
Ablativedakṣitavyāt dakṣitavyābhyām dakṣitavyebhyaḥ
Genitivedakṣitavyasya dakṣitavyayoḥ dakṣitavyānām
Locativedakṣitavye dakṣitavyayoḥ dakṣitavyeṣu

Compound dakṣitavya -

Adverb -dakṣitavyam -dakṣitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria