Declension table of ?dakṣiṇottarāyatā

Deva

FeminineSingularDualPlural
Nominativedakṣiṇottarāyatā dakṣiṇottarāyate dakṣiṇottarāyatāḥ
Vocativedakṣiṇottarāyate dakṣiṇottarāyate dakṣiṇottarāyatāḥ
Accusativedakṣiṇottarāyatām dakṣiṇottarāyate dakṣiṇottarāyatāḥ
Instrumentaldakṣiṇottarāyatayā dakṣiṇottarāyatābhyām dakṣiṇottarāyatābhiḥ
Dativedakṣiṇottarāyatāyai dakṣiṇottarāyatābhyām dakṣiṇottarāyatābhyaḥ
Ablativedakṣiṇottarāyatāyāḥ dakṣiṇottarāyatābhyām dakṣiṇottarāyatābhyaḥ
Genitivedakṣiṇottarāyatāyāḥ dakṣiṇottarāyatayoḥ dakṣiṇottarāyatānām
Locativedakṣiṇottarāyatāyām dakṣiṇottarāyatayoḥ dakṣiṇottarāyatāsu

Adverb -dakṣiṇottarāyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria