सुबन्तावली ?दक्षिणोत्तरायाम

Roma

पुमान्एकद्विबहु
प्रथमादक्षिणोत्तरायामः दक्षिणोत्तरायामौ दक्षिणोत्तरायामाः
सम्बोधनम्दक्षिणोत्तरायाम दक्षिणोत्तरायामौ दक्षिणोत्तरायामाः
द्वितीयादक्षिणोत्तरायामम् दक्षिणोत्तरायामौ दक्षिणोत्तरायामान्
तृतीयादक्षिणोत्तरायामेण दक्षिणोत्तरायामाभ्याम् दक्षिणोत्तरायामैः दक्षिणोत्तरायामेभिः
चतुर्थीदक्षिणोत्तरायामाय दक्षिणोत्तरायामाभ्याम् दक्षिणोत्तरायामेभ्यः
पञ्चमीदक्षिणोत्तरायामात् दक्षिणोत्तरायामाभ्याम् दक्षिणोत्तरायामेभ्यः
षष्ठीदक्षिणोत्तरायामस्य दक्षिणोत्तरायामयोः दक्षिणोत्तरायामाणाम्
सप्तमीदक्षिणोत्तरायामे दक्षिणोत्तरायामयोः दक्षिणोत्तरायामेषु

समास दक्षिणोत्तरायाम

अव्यय ॰दक्षिणोत्तरायामम् ॰दक्षिणोत्तरायामात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria