Declension table of ?dakṣiṇerman

Deva

NeuterSingularDualPlural
Nominativedakṣiṇerma dakṣiṇermaṇī dakṣiṇermāṇi
Vocativedakṣiṇerman dakṣiṇerma dakṣiṇermaṇī dakṣiṇermāṇi
Accusativedakṣiṇerma dakṣiṇermaṇī dakṣiṇermāṇi
Instrumentaldakṣiṇermaṇā dakṣiṇermabhyām dakṣiṇermabhiḥ
Dativedakṣiṇermaṇe dakṣiṇermabhyām dakṣiṇermabhyaḥ
Ablativedakṣiṇermaṇaḥ dakṣiṇermabhyām dakṣiṇermabhyaḥ
Genitivedakṣiṇermaṇaḥ dakṣiṇermaṇoḥ dakṣiṇermaṇām
Locativedakṣiṇermaṇi dakṣiṇermaṇoḥ dakṣiṇermasu

Compound dakṣiṇerma -

Adverb -dakṣiṇerma -dakṣiṇermam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria