Declension table of ?dakṣiṇataskaparda

Deva

MasculineSingularDualPlural
Nominativedakṣiṇataskapardaḥ dakṣiṇataskapardau dakṣiṇataskapardāḥ
Vocativedakṣiṇataskaparda dakṣiṇataskapardau dakṣiṇataskapardāḥ
Accusativedakṣiṇataskapardam dakṣiṇataskapardau dakṣiṇataskapardān
Instrumentaldakṣiṇataskapardena dakṣiṇataskapardābhyām dakṣiṇataskapardaiḥ dakṣiṇataskapardebhiḥ
Dativedakṣiṇataskapardāya dakṣiṇataskapardābhyām dakṣiṇataskapardebhyaḥ
Ablativedakṣiṇataskapardāt dakṣiṇataskapardābhyām dakṣiṇataskapardebhyaḥ
Genitivedakṣiṇataskapardasya dakṣiṇataskapardayoḥ dakṣiṇataskapardānām
Locativedakṣiṇataskaparde dakṣiṇataskapardayoḥ dakṣiṇataskapardeṣu

Compound dakṣiṇataskaparda -

Adverb -dakṣiṇataskapardam -dakṣiṇataskapardāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria