Declension table of ?dakṣiṇataḥsad

Deva

NeuterSingularDualPlural
Nominativedakṣiṇataḥsat dakṣiṇataḥsadī dakṣiṇataḥsandi
Vocativedakṣiṇataḥsat dakṣiṇataḥsadī dakṣiṇataḥsandi
Accusativedakṣiṇataḥsat dakṣiṇataḥsadī dakṣiṇataḥsandi
Instrumentaldakṣiṇataḥsadā dakṣiṇataḥsadbhyām dakṣiṇataḥsadbhiḥ
Dativedakṣiṇataḥsade dakṣiṇataḥsadbhyām dakṣiṇataḥsadbhyaḥ
Ablativedakṣiṇataḥsadaḥ dakṣiṇataḥsadbhyām dakṣiṇataḥsadbhyaḥ
Genitivedakṣiṇataḥsadaḥ dakṣiṇataḥsadoḥ dakṣiṇataḥsadām
Locativedakṣiṇataḥsadi dakṣiṇataḥsadoḥ dakṣiṇataḥsatsu

Compound dakṣiṇataḥsat -

Adverb -dakṣiṇataḥsat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria