सुबन्तावली ?दक्षिणसद्

Roma

नपुंसकम्एकद्विबहु
प्रथमादक्षिणसत् दक्षिणसदी दक्षिणसन्दि
सम्बोधनम्दक्षिणसत् दक्षिणसदी दक्षिणसन्दि
द्वितीयादक्षिणसत् दक्षिणसदी दक्षिणसन्दि
तृतीयादक्षिणसदा दक्षिणसद्भ्याम् दक्षिणसद्भिः
चतुर्थीदक्षिणसदे दक्षिणसद्भ्याम् दक्षिणसद्भ्यः
पञ्चमीदक्षिणसदः दक्षिणसद्भ्याम् दक्षिणसद्भ्यः
षष्ठीदक्षिणसदः दक्षिणसदोः दक्षिणसदाम्
सप्तमीदक्षिणसदि दक्षिणसदोः दक्षिणसत्सु

समास दक्षिणसत्

अव्यय ॰दक्षिणसत्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria