Declension table of ?dakṣiṇapūrvakā

Deva

FeminineSingularDualPlural
Nominativedakṣiṇapūrvakā dakṣiṇapūrvake dakṣiṇapūrvakāḥ
Vocativedakṣiṇapūrvake dakṣiṇapūrvake dakṣiṇapūrvakāḥ
Accusativedakṣiṇapūrvakām dakṣiṇapūrvake dakṣiṇapūrvakāḥ
Instrumentaldakṣiṇapūrvakayā dakṣiṇapūrvakābhyām dakṣiṇapūrvakābhiḥ
Dativedakṣiṇapūrvakāyai dakṣiṇapūrvakābhyām dakṣiṇapūrvakābhyaḥ
Ablativedakṣiṇapūrvakāyāḥ dakṣiṇapūrvakābhyām dakṣiṇapūrvakābhyaḥ
Genitivedakṣiṇapūrvakāyāḥ dakṣiṇapūrvakayoḥ dakṣiṇapūrvakāṇām
Locativedakṣiṇapūrvakāyām dakṣiṇapūrvakayoḥ dakṣiṇapūrvakāsu

Adverb -dakṣiṇapūrvakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria