Declension table of ?dakṣiṇapūrva

Deva

NeuterSingularDualPlural
Nominativedakṣiṇapūrvam dakṣiṇapūrve dakṣiṇapūrvāṇi
Vocativedakṣiṇapūrva dakṣiṇapūrve dakṣiṇapūrvāṇi
Accusativedakṣiṇapūrvam dakṣiṇapūrve dakṣiṇapūrvāṇi
Instrumentaldakṣiṇapūrveṇa dakṣiṇapūrvābhyām dakṣiṇapūrvaiḥ
Dativedakṣiṇapūrvāya dakṣiṇapūrvābhyām dakṣiṇapūrvebhyaḥ
Ablativedakṣiṇapūrvāt dakṣiṇapūrvābhyām dakṣiṇapūrvebhyaḥ
Genitivedakṣiṇapūrvasya dakṣiṇapūrvayoḥ dakṣiṇapūrvāṇām
Locativedakṣiṇapūrve dakṣiṇapūrvayoḥ dakṣiṇapūrveṣu

Compound dakṣiṇapūrva -

Adverb -dakṣiṇapūrvam -dakṣiṇapūrvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria