सुबन्तावली ?दक्षिणपूर्व

Roma

पुमान्एकद्विबहु
प्रथमादक्षिणपूर्वः दक्षिणपूर्वौ दक्षिणपूर्वाः
सम्बोधनम्दक्षिणपूर्व दक्षिणपूर्वौ दक्षिणपूर्वाः
द्वितीयादक्षिणपूर्वम् दक्षिणपूर्वौ दक्षिणपूर्वान्
तृतीयादक्षिणपूर्वेण दक्षिणपूर्वाभ्याम् दक्षिणपूर्वैः दक्षिणपूर्वेभिः
चतुर्थीदक्षिणपूर्वाय दक्षिणपूर्वाभ्याम् दक्षिणपूर्वेभ्यः
पञ्चमीदक्षिणपूर्वात् दक्षिणपूर्वाभ्याम् दक्षिणपूर्वेभ्यः
षष्ठीदक्षिणपूर्वस्य दक्षिणपूर्वयोः दक्षिणपूर्वाणाम्
सप्तमीदक्षिणपूर्वे दक्षिणपूर्वयोः दक्षिणपूर्वेषु

समास दक्षिणपूर्व

अव्यय ॰दक्षिणपूर्वम् ॰दक्षिणपूर्वात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria