Declension table of ?dakṣiṇaprākpravaṇa

Deva

MasculineSingularDualPlural
Nominativedakṣiṇaprākpravaṇaḥ dakṣiṇaprākpravaṇau dakṣiṇaprākpravaṇāḥ
Vocativedakṣiṇaprākpravaṇa dakṣiṇaprākpravaṇau dakṣiṇaprākpravaṇāḥ
Accusativedakṣiṇaprākpravaṇam dakṣiṇaprākpravaṇau dakṣiṇaprākpravaṇān
Instrumentaldakṣiṇaprākpravaṇena dakṣiṇaprākpravaṇābhyām dakṣiṇaprākpravaṇaiḥ dakṣiṇaprākpravaṇebhiḥ
Dativedakṣiṇaprākpravaṇāya dakṣiṇaprākpravaṇābhyām dakṣiṇaprākpravaṇebhyaḥ
Ablativedakṣiṇaprākpravaṇāt dakṣiṇaprākpravaṇābhyām dakṣiṇaprākpravaṇebhyaḥ
Genitivedakṣiṇaprākpravaṇasya dakṣiṇaprākpravaṇayoḥ dakṣiṇaprākpravaṇānām
Locativedakṣiṇaprākpravaṇe dakṣiṇaprākpravaṇayoḥ dakṣiṇaprākpravaṇeṣu

Compound dakṣiṇaprākpravaṇa -

Adverb -dakṣiṇaprākpravaṇam -dakṣiṇaprākpravaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria