Declension table of ?dakṣiṇapañcāla

Deva

NeuterSingularDualPlural
Nominativedakṣiṇapañcālam dakṣiṇapañcāle dakṣiṇapañcālāni
Vocativedakṣiṇapañcāla dakṣiṇapañcāle dakṣiṇapañcālāni
Accusativedakṣiṇapañcālam dakṣiṇapañcāle dakṣiṇapañcālāni
Instrumentaldakṣiṇapañcālena dakṣiṇapañcālābhyām dakṣiṇapañcālaiḥ
Dativedakṣiṇapañcālāya dakṣiṇapañcālābhyām dakṣiṇapañcālebhyaḥ
Ablativedakṣiṇapañcālāt dakṣiṇapañcālābhyām dakṣiṇapañcālebhyaḥ
Genitivedakṣiṇapañcālasya dakṣiṇapañcālayoḥ dakṣiṇapañcālānām
Locativedakṣiṇapañcāle dakṣiṇapañcālayoḥ dakṣiṇapañcāleṣu

Compound dakṣiṇapañcāla -

Adverb -dakṣiṇapañcālam -dakṣiṇapañcālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria