Declension table of ?dakṣiṇapaścimā

Deva

FeminineSingularDualPlural
Nominativedakṣiṇapaścimā dakṣiṇapaścime dakṣiṇapaścimāḥ
Vocativedakṣiṇapaścime dakṣiṇapaścime dakṣiṇapaścimāḥ
Accusativedakṣiṇapaścimām dakṣiṇapaścime dakṣiṇapaścimāḥ
Instrumentaldakṣiṇapaścimayā dakṣiṇapaścimābhyām dakṣiṇapaścimābhiḥ
Dativedakṣiṇapaścimāyai dakṣiṇapaścimābhyām dakṣiṇapaścimābhyaḥ
Ablativedakṣiṇapaścimāyāḥ dakṣiṇapaścimābhyām dakṣiṇapaścimābhyaḥ
Genitivedakṣiṇapaścimāyāḥ dakṣiṇapaścimayoḥ dakṣiṇapaścimānām
Locativedakṣiṇapaścimāyām dakṣiṇapaścimayoḥ dakṣiṇapaścimāsu

Adverb -dakṣiṇapaścimam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria