Declension table of ?dakṣiṇapaścima

Deva

MasculineSingularDualPlural
Nominativedakṣiṇapaścimaḥ dakṣiṇapaścimau dakṣiṇapaścimāḥ
Vocativedakṣiṇapaścima dakṣiṇapaścimau dakṣiṇapaścimāḥ
Accusativedakṣiṇapaścimam dakṣiṇapaścimau dakṣiṇapaścimān
Instrumentaldakṣiṇapaścimena dakṣiṇapaścimābhyām dakṣiṇapaścimaiḥ dakṣiṇapaścimebhiḥ
Dativedakṣiṇapaścimāya dakṣiṇapaścimābhyām dakṣiṇapaścimebhyaḥ
Ablativedakṣiṇapaścimāt dakṣiṇapaścimābhyām dakṣiṇapaścimebhyaḥ
Genitivedakṣiṇapaścimasya dakṣiṇapaścimayoḥ dakṣiṇapaścimānām
Locativedakṣiṇapaścime dakṣiṇapaścimayoḥ dakṣiṇapaścimeṣu

Compound dakṣiṇapaścima -

Adverb -dakṣiṇapaścimam -dakṣiṇapaścimāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria