सुबन्तावली ?दक्षिणजान्वक्ना

Roma

स्त्रीएकद्विबहु
प्रथमादक्षिणजान्वक्ना दक्षिणजान्वक्ने दक्षिणजान्वक्नाः
सम्बोधनम्दक्षिणजान्वक्ने दक्षिणजान्वक्ने दक्षिणजान्वक्नाः
द्वितीयादक्षिणजान्वक्नाम् दक्षिणजान्वक्ने दक्षिणजान्वक्नाः
तृतीयादक्षिणजान्वक्नया दक्षिणजान्वक्नाभ्याम् दक्षिणजान्वक्नाभिः
चतुर्थीदक्षिणजान्वक्नायै दक्षिणजान्वक्नाभ्याम् दक्षिणजान्वक्नाभ्यः
पञ्चमीदक्षिणजान्वक्नायाः दक्षिणजान्वक्नाभ्याम् दक्षिणजान्वक्नाभ्यः
षष्ठीदक्षिणजान्वक्नायाः दक्षिणजान्वक्नयोः दक्षिणजान्वक्नानाम्
सप्तमीदक्षिणजान्वक्नायाम् दक्षिणजान्वक्नयोः दक्षिणजान्वक्नासु

अव्यय ॰दक्षिणजान्वक्नम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria