Declension table of ?dakṣiṇāśirasā

Deva

FeminineSingularDualPlural
Nominativedakṣiṇāśirasā dakṣiṇāśirase dakṣiṇāśirasāḥ
Vocativedakṣiṇāśirase dakṣiṇāśirase dakṣiṇāśirasāḥ
Accusativedakṣiṇāśirasām dakṣiṇāśirase dakṣiṇāśirasāḥ
Instrumentaldakṣiṇāśirasayā dakṣiṇāśirasābhyām dakṣiṇāśirasābhiḥ
Dativedakṣiṇāśirasāyai dakṣiṇāśirasābhyām dakṣiṇāśirasābhyaḥ
Ablativedakṣiṇāśirasāyāḥ dakṣiṇāśirasābhyām dakṣiṇāśirasābhyaḥ
Genitivedakṣiṇāśirasāyāḥ dakṣiṇāśirasayoḥ dakṣiṇāśirasānām
Locativedakṣiṇāśirasāyām dakṣiṇāśirasayoḥ dakṣiṇāśirasāsu

Adverb -dakṣiṇāśirasam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria