Declension table of ?dakṣiṇāyugya

Deva

MasculineSingularDualPlural
Nominativedakṣiṇāyugyaḥ dakṣiṇāyugyau dakṣiṇāyugyāḥ
Vocativedakṣiṇāyugya dakṣiṇāyugyau dakṣiṇāyugyāḥ
Accusativedakṣiṇāyugyam dakṣiṇāyugyau dakṣiṇāyugyān
Instrumentaldakṣiṇāyugyena dakṣiṇāyugyābhyām dakṣiṇāyugyaiḥ dakṣiṇāyugyebhiḥ
Dativedakṣiṇāyugyāya dakṣiṇāyugyābhyām dakṣiṇāyugyebhyaḥ
Ablativedakṣiṇāyugyāt dakṣiṇāyugyābhyām dakṣiṇāyugyebhyaḥ
Genitivedakṣiṇāyugyasya dakṣiṇāyugyayoḥ dakṣiṇāyugyānām
Locativedakṣiṇāyugye dakṣiṇāyugyayoḥ dakṣiṇāyugyeṣu

Compound dakṣiṇāyugya -

Adverb -dakṣiṇāyugyam -dakṣiṇāyugyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria