Declension table of ?dakṣiṇāvṛttaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | dakṣiṇāvṛttam | dakṣiṇāvṛtte | dakṣiṇāvṛttāni |
Vocative | dakṣiṇāvṛtta | dakṣiṇāvṛtte | dakṣiṇāvṛttāni |
Accusative | dakṣiṇāvṛttam | dakṣiṇāvṛtte | dakṣiṇāvṛttāni |
Instrumental | dakṣiṇāvṛttena | dakṣiṇāvṛttābhyām | dakṣiṇāvṛttaiḥ |
Dative | dakṣiṇāvṛttāya | dakṣiṇāvṛttābhyām | dakṣiṇāvṛttebhyaḥ |
Ablative | dakṣiṇāvṛttāt | dakṣiṇāvṛttābhyām | dakṣiṇāvṛttebhyaḥ |
Genitive | dakṣiṇāvṛttasya | dakṣiṇāvṛttayoḥ | dakṣiṇāvṛttānām |
Locative | dakṣiṇāvṛtte | dakṣiṇāvṛttayoḥ | dakṣiṇāvṛtteṣu |