Declension table of ?dakṣiṇāvṛt

Deva

NeuterSingularDualPlural
Nominativedakṣiṇāvṛt dakṣiṇāvṛtī dakṣiṇāvṛnti
Vocativedakṣiṇāvṛt dakṣiṇāvṛtī dakṣiṇāvṛnti
Accusativedakṣiṇāvṛt dakṣiṇāvṛtī dakṣiṇāvṛnti
Instrumentaldakṣiṇāvṛtā dakṣiṇāvṛdbhyām dakṣiṇāvṛdbhiḥ
Dativedakṣiṇāvṛte dakṣiṇāvṛdbhyām dakṣiṇāvṛdbhyaḥ
Ablativedakṣiṇāvṛtaḥ dakṣiṇāvṛdbhyām dakṣiṇāvṛdbhyaḥ
Genitivedakṣiṇāvṛtaḥ dakṣiṇāvṛtoḥ dakṣiṇāvṛtām
Locativedakṣiṇāvṛti dakṣiṇāvṛtoḥ dakṣiṇāvṛtsu

Compound dakṣiṇāvṛt -

Adverb -dakṣiṇāvṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria