Declension table of ?dakṣiṇātva

Deva

NeuterSingularDualPlural
Nominativedakṣiṇātvam dakṣiṇātve dakṣiṇātvāni
Vocativedakṣiṇātva dakṣiṇātve dakṣiṇātvāni
Accusativedakṣiṇātvam dakṣiṇātve dakṣiṇātvāni
Instrumentaldakṣiṇātvena dakṣiṇātvābhyām dakṣiṇātvaiḥ
Dativedakṣiṇātvāya dakṣiṇātvābhyām dakṣiṇātvebhyaḥ
Ablativedakṣiṇātvāt dakṣiṇātvābhyām dakṣiṇātvebhyaḥ
Genitivedakṣiṇātvasya dakṣiṇātvayoḥ dakṣiṇātvānām
Locativedakṣiṇātve dakṣiṇātvayoḥ dakṣiṇātveṣu

Compound dakṣiṇātva -

Adverb -dakṣiṇātvam -dakṣiṇātvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria