सुबन्तावली ?दक्षिणार्ध्यपूर्वार्ध्य

Roma

नपुंसकम्एकद्विबहु
प्रथमादक्षिणार्ध्यपूर्वार्ध्यम् दक्षिणार्ध्यपूर्वार्ध्ये दक्षिणार्ध्यपूर्वार्ध्यानि
सम्बोधनम्दक्षिणार्ध्यपूर्वार्ध्य दक्षिणार्ध्यपूर्वार्ध्ये दक्षिणार्ध्यपूर्वार्ध्यानि
द्वितीयादक्षिणार्ध्यपूर्वार्ध्यम् दक्षिणार्ध्यपूर्वार्ध्ये दक्षिणार्ध्यपूर्वार्ध्यानि
तृतीयादक्षिणार्ध्यपूर्वार्ध्येन दक्षिणार्ध्यपूर्वार्ध्याभ्याम् दक्षिणार्ध्यपूर्वार्ध्यैः
चतुर्थीदक्षिणार्ध्यपूर्वार्ध्याय दक्षिणार्ध्यपूर्वार्ध्याभ्याम् दक्षिणार्ध्यपूर्वार्ध्येभ्यः
पञ्चमीदक्षिणार्ध्यपूर्वार्ध्यात् दक्षिणार्ध्यपूर्वार्ध्याभ्याम् दक्षिणार्ध्यपूर्वार्ध्येभ्यः
षष्ठीदक्षिणार्ध्यपूर्वार्ध्यस्य दक्षिणार्ध्यपूर्वार्ध्ययोः दक्षिणार्ध्यपूर्वार्ध्यानाम्
सप्तमीदक्षिणार्ध्यपूर्वार्ध्ये दक्षिणार्ध्यपूर्वार्ध्ययोः दक्षिणार्ध्यपूर्वार्ध्येषु

समास दक्षिणार्ध्यपूर्वार्ध्य

अव्यय ॰दक्षिणार्ध्यपूर्वार्ध्यम् ॰दक्षिणार्ध्यपूर्वार्ध्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria