Declension table of ?dakṣiṇārdhyā

Deva

FeminineSingularDualPlural
Nominativedakṣiṇārdhyā dakṣiṇārdhye dakṣiṇārdhyāḥ
Vocativedakṣiṇārdhye dakṣiṇārdhye dakṣiṇārdhyāḥ
Accusativedakṣiṇārdhyām dakṣiṇārdhye dakṣiṇārdhyāḥ
Instrumentaldakṣiṇārdhyayā dakṣiṇārdhyābhyām dakṣiṇārdhyābhiḥ
Dativedakṣiṇārdhyāyai dakṣiṇārdhyābhyām dakṣiṇārdhyābhyaḥ
Ablativedakṣiṇārdhyāyāḥ dakṣiṇārdhyābhyām dakṣiṇārdhyābhyaḥ
Genitivedakṣiṇārdhyāyāḥ dakṣiṇārdhyayoḥ dakṣiṇārdhyānām
Locativedakṣiṇārdhyāyām dakṣiṇārdhyayoḥ dakṣiṇārdhyāsu

Adverb -dakṣiṇārdhyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria