सुबन्तावली ?दक्षिणार्धपश्चार्ध

Roma

पुमान्एकद्विबहु
प्रथमादक्षिणार्धपश्चार्धः दक्षिणार्धपश्चार्धौ दक्षिणार्धपश्चार्धाः
सम्बोधनम्दक्षिणार्धपश्चार्ध दक्षिणार्धपश्चार्धौ दक्षिणार्धपश्चार्धाः
द्वितीयादक्षिणार्धपश्चार्धम् दक्षिणार्धपश्चार्धौ दक्षिणार्धपश्चार्धान्
तृतीयादक्षिणार्धपश्चार्धेन दक्षिणार्धपश्चार्धाभ्याम् दक्षिणार्धपश्चार्धैः दक्षिणार्धपश्चार्धेभिः
चतुर्थीदक्षिणार्धपश्चार्धाय दक्षिणार्धपश्चार्धाभ्याम् दक्षिणार्धपश्चार्धेभ्यः
पञ्चमीदक्षिणार्धपश्चार्धात् दक्षिणार्धपश्चार्धाभ्याम् दक्षिणार्धपश्चार्धेभ्यः
षष्ठीदक्षिणार्धपश्चार्धस्य दक्षिणार्धपश्चार्धयोः दक्षिणार्धपश्चार्धानाम्
सप्तमीदक्षिणार्धपश्चार्धे दक्षिणार्धपश्चार्धयोः दक्षिणार्धपश्चार्धेषु

समास दक्षिणार्धपश्चार्ध

अव्यय ॰दक्षिणार्धपश्चार्धम् ॰दक्षिणार्धपश्चार्धात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria