सुबन्तावली ?दक्षिणाप्रञ्चा

Roma

स्त्रीएकद्विबहु
प्रथमादक्षिणाप्रञ्चा दक्षिणाप्रञ्चे दक्षिणाप्रञ्चाः
सम्बोधनम्दक्षिणाप्रञ्चे दक्षिणाप्रञ्चे दक्षिणाप्रञ्चाः
द्वितीयादक्षिणाप्रञ्चाम् दक्षिणाप्रञ्चे दक्षिणाप्रञ्चाः
तृतीयादक्षिणाप्रञ्चया दक्षिणाप्रञ्चाभ्याम् दक्षिणाप्रञ्चाभिः
चतुर्थीदक्षिणाप्रञ्चायै दक्षिणाप्रञ्चाभ्याम् दक्षिणाप्रञ्चाभ्यः
पञ्चमीदक्षिणाप्रञ्चायाः दक्षिणाप्रञ्चाभ्याम् दक्षिणाप्रञ्चाभ्यः
षष्ठीदक्षिणाप्रञ्चायाः दक्षिणाप्रञ्चयोः दक्षिणाप्रञ्चानाम्
सप्तमीदक्षिणाप्रञ्चायाम् दक्षिणाप्रञ्चयोः दक्षिणाप्रञ्चासु

अव्यय ॰दक्षिणाप्रञ्चम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria