Declension table of ?dakṣiṇāpravaṇā

Deva

FeminineSingularDualPlural
Nominativedakṣiṇāpravaṇā dakṣiṇāpravaṇe dakṣiṇāpravaṇāḥ
Vocativedakṣiṇāpravaṇe dakṣiṇāpravaṇe dakṣiṇāpravaṇāḥ
Accusativedakṣiṇāpravaṇām dakṣiṇāpravaṇe dakṣiṇāpravaṇāḥ
Instrumentaldakṣiṇāpravaṇayā dakṣiṇāpravaṇābhyām dakṣiṇāpravaṇābhiḥ
Dativedakṣiṇāpravaṇāyai dakṣiṇāpravaṇābhyām dakṣiṇāpravaṇābhyaḥ
Ablativedakṣiṇāpravaṇāyāḥ dakṣiṇāpravaṇābhyām dakṣiṇāpravaṇābhyaḥ
Genitivedakṣiṇāpravaṇāyāḥ dakṣiṇāpravaṇayoḥ dakṣiṇāpravaṇānām
Locativedakṣiṇāpravaṇāyām dakṣiṇāpravaṇayoḥ dakṣiṇāpravaṇāsu

Adverb -dakṣiṇāpravaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria