Declension table of ?dakṣiṇāpratyagapavarga

Deva

MasculineSingularDualPlural
Nominativedakṣiṇāpratyagapavargaḥ dakṣiṇāpratyagapavargau dakṣiṇāpratyagapavargāḥ
Vocativedakṣiṇāpratyagapavarga dakṣiṇāpratyagapavargau dakṣiṇāpratyagapavargāḥ
Accusativedakṣiṇāpratyagapavargam dakṣiṇāpratyagapavargau dakṣiṇāpratyagapavargān
Instrumentaldakṣiṇāpratyagapavargeṇa dakṣiṇāpratyagapavargābhyām dakṣiṇāpratyagapavargaiḥ dakṣiṇāpratyagapavargebhiḥ
Dativedakṣiṇāpratyagapavargāya dakṣiṇāpratyagapavargābhyām dakṣiṇāpratyagapavargebhyaḥ
Ablativedakṣiṇāpratyagapavargāt dakṣiṇāpratyagapavargābhyām dakṣiṇāpratyagapavargebhyaḥ
Genitivedakṣiṇāpratyagapavargasya dakṣiṇāpratyagapavargayoḥ dakṣiṇāpratyagapavargāṇām
Locativedakṣiṇāpratyagapavarge dakṣiṇāpratyagapavargayoḥ dakṣiṇāpratyagapavargeṣu

Compound dakṣiṇāpratyagapavarga -

Adverb -dakṣiṇāpratyagapavargam -dakṣiṇāpratyagapavargāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria