सुबन्तावली ?दक्षिणाप्रत्यच्तीची

Roma

स्त्रीएकद्विबहु
प्रथमादक्षिणाप्रत्यच्तीची दक्षिणाप्रत्यच्तीच्यौ दक्षिणाप्रत्यच्तीच्यः
सम्बोधनम्दक्षिणाप्रत्यच्तीचि दक्षिणाप्रत्यच्तीच्यौ दक्षिणाप्रत्यच्तीच्यः
द्वितीयादक्षिणाप्रत्यच्तीचीम् दक्षिणाप्रत्यच्तीच्यौ दक्षिणाप्रत्यच्तीचीः
तृतीयादक्षिणाप्रत्यच्तीच्या दक्षिणाप्रत्यच्तीचीभ्याम् दक्षिणाप्रत्यच्तीचीभिः
चतुर्थीदक्षिणाप्रत्यच्तीच्यै दक्षिणाप्रत्यच्तीचीभ्याम् दक्षिणाप्रत्यच्तीचीभ्यः
पञ्चमीदक्षिणाप्रत्यच्तीच्याः दक्षिणाप्रत्यच्तीचीभ्याम् दक्षिणाप्रत्यच्तीचीभ्यः
षष्ठीदक्षिणाप्रत्यच्तीच्याः दक्षिणाप्रत्यच्तीच्योः दक्षिणाप्रत्यच्तीचीनाम्
सप्तमीदक्षिणाप्रत्यच्तीच्याम् दक्षिणाप्रत्यच्तीच्योः दक्षिणाप्रत्यच्तीचीषु

समास दक्षिणाप्रत्यच्तीचि दक्षिणाप्रत्यच्तीची

अव्यय ॰दक्षिणाप्रत्यच्तीचि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria