सुबन्तावली ?दक्षिणाप्रत्यच्

Roma

पुमान्एकद्विबहु
प्रथमादक्षिणाप्रत्यङ् दक्षिणाप्रत्यञ्चौ दक्षिणाप्रत्यञ्चः
सम्बोधनम्दक्षिणाप्रत्यङ् दक्षिणाप्रत्यञ्चौ दक्षिणाप्रत्यञ्चः
द्वितीयादक्षिणाप्रत्यञ्चम् दक्षिणाप्रत्यञ्चौ दक्षिणाप्रतीचः
तृतीयादक्षिणाप्रतीचा दक्षिणाप्रत्यग्भ्याम् दक्षिणाप्रत्यग्भिः
चतुर्थीदक्षिणाप्रतीचे दक्षिणाप्रत्यग्भ्याम् दक्षिणाप्रत्यग्भ्यः
पञ्चमीदक्षिणाप्रतीचः दक्षिणाप्रत्यग्भ्याम् दक्षिणाप्रत्यग्भ्यः
षष्ठीदक्षिणाप्रतीचः दक्षिणाप्रतीचोः दक्षिणाप्रतीचाम्
सप्तमीदक्षिणाप्रतीचि दक्षिणाप्रतीचोः दक्षिणाप्रत्यक्षु

समास दक्षिणाप्रत्यक्

अव्यय ॰दक्षिणाप्रत्यङ्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria