Declension table of ?dakṣiṇāpratīcī

Deva

FeminineSingularDualPlural
Nominativedakṣiṇāpratīcī dakṣiṇāpratīcyau dakṣiṇāpratīcyaḥ
Vocativedakṣiṇāpratīci dakṣiṇāpratīcyau dakṣiṇāpratīcyaḥ
Accusativedakṣiṇāpratīcīm dakṣiṇāpratīcyau dakṣiṇāpratīcīḥ
Instrumentaldakṣiṇāpratīcyā dakṣiṇāpratīcībhyām dakṣiṇāpratīcībhiḥ
Dativedakṣiṇāpratīcyai dakṣiṇāpratīcībhyām dakṣiṇāpratīcībhyaḥ
Ablativedakṣiṇāpratīcyāḥ dakṣiṇāpratīcībhyām dakṣiṇāpratīcībhyaḥ
Genitivedakṣiṇāpratīcyāḥ dakṣiṇāpratīcyoḥ dakṣiṇāpratīcīnām
Locativedakṣiṇāpratīcyām dakṣiṇāpratīcyoḥ dakṣiṇāpratīcīṣu

Compound dakṣiṇāpratīci - dakṣiṇāpratīcī -

Adverb -dakṣiṇāpratīci

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria