Declension table of ?dakṣiṇāpratigraha

Deva

MasculineSingularDualPlural
Nominativedakṣiṇāpratigrahaḥ dakṣiṇāpratigrahau dakṣiṇāpratigrahāḥ
Vocativedakṣiṇāpratigraha dakṣiṇāpratigrahau dakṣiṇāpratigrahāḥ
Accusativedakṣiṇāpratigraham dakṣiṇāpratigrahau dakṣiṇāpratigrahān
Instrumentaldakṣiṇāpratigraheṇa dakṣiṇāpratigrahābhyām dakṣiṇāpratigrahaiḥ dakṣiṇāpratigrahebhiḥ
Dativedakṣiṇāpratigrahāya dakṣiṇāpratigrahābhyām dakṣiṇāpratigrahebhyaḥ
Ablativedakṣiṇāpratigrahāt dakṣiṇāpratigrahābhyām dakṣiṇāpratigrahebhyaḥ
Genitivedakṣiṇāpratigrahasya dakṣiṇāpratigrahayoḥ dakṣiṇāpratigrahāṇām
Locativedakṣiṇāpratigrahe dakṣiṇāpratigrahayoḥ dakṣiṇāpratigraheṣu

Compound dakṣiṇāpratigraha -

Adverb -dakṣiṇāpratigraham -dakṣiṇāpratigrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria