Declension table of ?dakṣiṇāprāgagrā

Deva

FeminineSingularDualPlural
Nominativedakṣiṇāprāgagrā dakṣiṇāprāgagre dakṣiṇāprāgagrāḥ
Vocativedakṣiṇāprāgagre dakṣiṇāprāgagre dakṣiṇāprāgagrāḥ
Accusativedakṣiṇāprāgagrām dakṣiṇāprāgagre dakṣiṇāprāgagrāḥ
Instrumentaldakṣiṇāprāgagrayā dakṣiṇāprāgagrābhyām dakṣiṇāprāgagrābhiḥ
Dativedakṣiṇāprāgagrāyai dakṣiṇāprāgagrābhyām dakṣiṇāprāgagrābhyaḥ
Ablativedakṣiṇāprāgagrāyāḥ dakṣiṇāprāgagrābhyām dakṣiṇāprāgagrābhyaḥ
Genitivedakṣiṇāprāgagrāyāḥ dakṣiṇāprāgagrayoḥ dakṣiṇāprāgagrāṇām
Locativedakṣiṇāprāgagrāyām dakṣiṇāprāgagrayoḥ dakṣiṇāprāgagrāsu

Adverb -dakṣiṇāprāgagram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria