Declension table of ?dakṣiṇāprāgagra

Deva

NeuterSingularDualPlural
Nominativedakṣiṇāprāgagram dakṣiṇāprāgagre dakṣiṇāprāgagrāṇi
Vocativedakṣiṇāprāgagra dakṣiṇāprāgagre dakṣiṇāprāgagrāṇi
Accusativedakṣiṇāprāgagram dakṣiṇāprāgagre dakṣiṇāprāgagrāṇi
Instrumentaldakṣiṇāprāgagreṇa dakṣiṇāprāgagrābhyām dakṣiṇāprāgagraiḥ
Dativedakṣiṇāprāgagrāya dakṣiṇāprāgagrābhyām dakṣiṇāprāgagrebhyaḥ
Ablativedakṣiṇāprāgagrāt dakṣiṇāprāgagrābhyām dakṣiṇāprāgagrebhyaḥ
Genitivedakṣiṇāprāgagrasya dakṣiṇāprāgagrayoḥ dakṣiṇāprāgagrāṇām
Locativedakṣiṇāprāgagre dakṣiṇāprāgagrayoḥ dakṣiṇāprāgagreṣu

Compound dakṣiṇāprāgagra -

Adverb -dakṣiṇāprāgagram -dakṣiṇāprāgagrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria