Declension table of ?dakṣiṇāpavargā

Deva

FeminineSingularDualPlural
Nominativedakṣiṇāpavargā dakṣiṇāpavarge dakṣiṇāpavargāḥ
Vocativedakṣiṇāpavarge dakṣiṇāpavarge dakṣiṇāpavargāḥ
Accusativedakṣiṇāpavargām dakṣiṇāpavarge dakṣiṇāpavargāḥ
Instrumentaldakṣiṇāpavargayā dakṣiṇāpavargābhyām dakṣiṇāpavargābhiḥ
Dativedakṣiṇāpavargāyai dakṣiṇāpavargābhyām dakṣiṇāpavargābhyaḥ
Ablativedakṣiṇāpavargāyāḥ dakṣiṇāpavargābhyām dakṣiṇāpavargābhyaḥ
Genitivedakṣiṇāpavargāyāḥ dakṣiṇāpavargayoḥ dakṣiṇāpavargāṇām
Locativedakṣiṇāpavargāyām dakṣiṇāpavargayoḥ dakṣiṇāpavargāsu

Adverb -dakṣiṇāpavargam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria