Declension table of ?dakṣiṇāpathikā

Deva

FeminineSingularDualPlural
Nominativedakṣiṇāpathikā dakṣiṇāpathike dakṣiṇāpathikāḥ
Vocativedakṣiṇāpathike dakṣiṇāpathike dakṣiṇāpathikāḥ
Accusativedakṣiṇāpathikām dakṣiṇāpathike dakṣiṇāpathikāḥ
Instrumentaldakṣiṇāpathikayā dakṣiṇāpathikābhyām dakṣiṇāpathikābhiḥ
Dativedakṣiṇāpathikāyai dakṣiṇāpathikābhyām dakṣiṇāpathikābhyaḥ
Ablativedakṣiṇāpathikāyāḥ dakṣiṇāpathikābhyām dakṣiṇāpathikābhyaḥ
Genitivedakṣiṇāpathikāyāḥ dakṣiṇāpathikayoḥ dakṣiṇāpathikānām
Locativedakṣiṇāpathikāyām dakṣiṇāpathikayoḥ dakṣiṇāpathikāsu

Adverb -dakṣiṇāpathikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria