Declension table of dakṣiṇāpatha

Deva

MasculineSingularDualPlural
Nominativedakṣiṇāpathaḥ dakṣiṇāpathau dakṣiṇāpathāḥ
Vocativedakṣiṇāpatha dakṣiṇāpathau dakṣiṇāpathāḥ
Accusativedakṣiṇāpatham dakṣiṇāpathau dakṣiṇāpathān
Instrumentaldakṣiṇāpathena dakṣiṇāpathābhyām dakṣiṇāpathaiḥ dakṣiṇāpathebhiḥ
Dativedakṣiṇāpathāya dakṣiṇāpathābhyām dakṣiṇāpathebhyaḥ
Ablativedakṣiṇāpathāt dakṣiṇāpathābhyām dakṣiṇāpathebhyaḥ
Genitivedakṣiṇāpathasya dakṣiṇāpathayoḥ dakṣiṇāpathānām
Locativedakṣiṇāpathe dakṣiṇāpathayoḥ dakṣiṇāpatheṣu

Compound dakṣiṇāpatha -

Adverb -dakṣiṇāpatham -dakṣiṇāpathāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria