Declension table of ?dakṣiṇāparābhimukha

Deva

NeuterSingularDualPlural
Nominativedakṣiṇāparābhimukham dakṣiṇāparābhimukhe dakṣiṇāparābhimukhāṇi
Vocativedakṣiṇāparābhimukha dakṣiṇāparābhimukhe dakṣiṇāparābhimukhāṇi
Accusativedakṣiṇāparābhimukham dakṣiṇāparābhimukhe dakṣiṇāparābhimukhāṇi
Instrumentaldakṣiṇāparābhimukheṇa dakṣiṇāparābhimukhābhyām dakṣiṇāparābhimukhaiḥ
Dativedakṣiṇāparābhimukhāya dakṣiṇāparābhimukhābhyām dakṣiṇāparābhimukhebhyaḥ
Ablativedakṣiṇāparābhimukhāt dakṣiṇāparābhimukhābhyām dakṣiṇāparābhimukhebhyaḥ
Genitivedakṣiṇāparābhimukhasya dakṣiṇāparābhimukhayoḥ dakṣiṇāparābhimukhāṇām
Locativedakṣiṇāparābhimukhe dakṣiṇāparābhimukhayoḥ dakṣiṇāparābhimukheṣu

Compound dakṣiṇāparābhimukha -

Adverb -dakṣiṇāparābhimukham -dakṣiṇāparābhimukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria