Declension table of ?dakṣiṇāpara

Deva

NeuterSingularDualPlural
Nominativedakṣiṇāparam dakṣiṇāpare dakṣiṇāparāṇi
Vocativedakṣiṇāpara dakṣiṇāpare dakṣiṇāparāṇi
Accusativedakṣiṇāparam dakṣiṇāpare dakṣiṇāparāṇi
Instrumentaldakṣiṇāpareṇa dakṣiṇāparābhyām dakṣiṇāparaiḥ
Dativedakṣiṇāparāya dakṣiṇāparābhyām dakṣiṇāparebhyaḥ
Ablativedakṣiṇāparāt dakṣiṇāparābhyām dakṣiṇāparebhyaḥ
Genitivedakṣiṇāparasya dakṣiṇāparayoḥ dakṣiṇāparāṇām
Locativedakṣiṇāpare dakṣiṇāparayoḥ dakṣiṇāpareṣu

Compound dakṣiṇāpara -

Adverb -dakṣiṇāparam -dakṣiṇāparāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria