Declension table of ?dakṣiṇānyāyā

Deva

FeminineSingularDualPlural
Nominativedakṣiṇānyāyā dakṣiṇānyāye dakṣiṇānyāyāḥ
Vocativedakṣiṇānyāye dakṣiṇānyāye dakṣiṇānyāyāḥ
Accusativedakṣiṇānyāyām dakṣiṇānyāye dakṣiṇānyāyāḥ
Instrumentaldakṣiṇānyāyayā dakṣiṇānyāyābhyām dakṣiṇānyāyābhiḥ
Dativedakṣiṇānyāyāyai dakṣiṇānyāyābhyām dakṣiṇānyāyābhyaḥ
Ablativedakṣiṇānyāyāyāḥ dakṣiṇānyāyābhyām dakṣiṇānyāyābhyaḥ
Genitivedakṣiṇānyāyāyāḥ dakṣiṇānyāyayoḥ dakṣiṇānyāyānām
Locativedakṣiṇānyāyāyām dakṣiṇānyāyayoḥ dakṣiṇānyāyāsu

Adverb -dakṣiṇānyāyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria