Declension table of ?dakṣiṇāmūrtistava

Deva

MasculineSingularDualPlural
Nominativedakṣiṇāmūrtistavaḥ dakṣiṇāmūrtistavau dakṣiṇāmūrtistavāḥ
Vocativedakṣiṇāmūrtistava dakṣiṇāmūrtistavau dakṣiṇāmūrtistavāḥ
Accusativedakṣiṇāmūrtistavam dakṣiṇāmūrtistavau dakṣiṇāmūrtistavān
Instrumentaldakṣiṇāmūrtistavena dakṣiṇāmūrtistavābhyām dakṣiṇāmūrtistavaiḥ dakṣiṇāmūrtistavebhiḥ
Dativedakṣiṇāmūrtistavāya dakṣiṇāmūrtistavābhyām dakṣiṇāmūrtistavebhyaḥ
Ablativedakṣiṇāmūrtistavāt dakṣiṇāmūrtistavābhyām dakṣiṇāmūrtistavebhyaḥ
Genitivedakṣiṇāmūrtistavasya dakṣiṇāmūrtistavayoḥ dakṣiṇāmūrtistavānām
Locativedakṣiṇāmūrtistave dakṣiṇāmūrtistavayoḥ dakṣiṇāmūrtistaveṣu

Compound dakṣiṇāmūrtistava -

Adverb -dakṣiṇāmūrtistavam -dakṣiṇāmūrtistavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria