सुबन्तावली ?दक्षिणामूर्तिसंहिता

Roma

स्त्रीएकद्विबहु
प्रथमादक्षिणामूर्तिसंहिता दक्षिणामूर्तिसंहिते दक्षिणामूर्तिसंहिताः
सम्बोधनम्दक्षिणामूर्तिसंहिते दक्षिणामूर्तिसंहिते दक्षिणामूर्तिसंहिताः
द्वितीयादक्षिणामूर्तिसंहिताम् दक्षिणामूर्तिसंहिते दक्षिणामूर्तिसंहिताः
तृतीयादक्षिणामूर्तिसंहितया दक्षिणामूर्तिसंहिताभ्याम् दक्षिणामूर्तिसंहिताभिः
चतुर्थीदक्षिणामूर्तिसंहितायै दक्षिणामूर्तिसंहिताभ्याम् दक्षिणामूर्तिसंहिताभ्यः
पञ्चमीदक्षिणामूर्तिसंहितायाः दक्षिणामूर्तिसंहिताभ्याम् दक्षिणामूर्तिसंहिताभ्यः
षष्ठीदक्षिणामूर्तिसंहितायाः दक्षिणामूर्तिसंहितयोः दक्षिणामूर्तिसंहितानाम्
सप्तमीदक्षिणामूर्तिसंहितायाम् दक्षिणामूर्तिसंहितयोः दक्षिणामूर्तिसंहितासु

अव्यय ॰दक्षिणामूर्तिसंहितम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria