Declension table of ?dakṣiṇājyotis

Deva

NeuterSingularDualPlural
Nominativedakṣiṇājyotiḥ dakṣiṇājyotiṣī dakṣiṇājyotīṃṣi
Vocativedakṣiṇājyotiḥ dakṣiṇājyotiṣī dakṣiṇājyotīṃṣi
Accusativedakṣiṇājyotiḥ dakṣiṇājyotiṣī dakṣiṇājyotīṃṣi
Instrumentaldakṣiṇājyotiṣā dakṣiṇājyotirbhyām dakṣiṇājyotirbhiḥ
Dativedakṣiṇājyotiṣe dakṣiṇājyotirbhyām dakṣiṇājyotirbhyaḥ
Ablativedakṣiṇājyotiṣaḥ dakṣiṇājyotirbhyām dakṣiṇājyotirbhyaḥ
Genitivedakṣiṇājyotiṣaḥ dakṣiṇājyotiṣoḥ dakṣiṇājyotiṣām
Locativedakṣiṇājyotiṣi dakṣiṇājyotiṣoḥ dakṣiṇājyotiḥṣu

Compound dakṣiṇājyotis -

Adverb -dakṣiṇājyotis

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria