Declension table of ?dakṣiṇāgrā

Deva

FeminineSingularDualPlural
Nominativedakṣiṇāgrā dakṣiṇāgre dakṣiṇāgrāḥ
Vocativedakṣiṇāgre dakṣiṇāgre dakṣiṇāgrāḥ
Accusativedakṣiṇāgrām dakṣiṇāgre dakṣiṇāgrāḥ
Instrumentaldakṣiṇāgrayā dakṣiṇāgrābhyām dakṣiṇāgrābhiḥ
Dativedakṣiṇāgrāyai dakṣiṇāgrābhyām dakṣiṇāgrābhyaḥ
Ablativedakṣiṇāgrāyāḥ dakṣiṇāgrābhyām dakṣiṇāgrābhyaḥ
Genitivedakṣiṇāgrāyāḥ dakṣiṇāgrayoḥ dakṣiṇāgrāṇām
Locativedakṣiṇāgrāyām dakṣiṇāgrayoḥ dakṣiṇāgrāsu

Adverb -dakṣiṇāgram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria